DWADASH JYOTIRLINGA STOTRAM LYRICS IN HINDI & ENGLISH
DWADASH JYOTIRLINGA STOTRAM
द्वादश ज्योतिर्लिंग स्तोत्रम् (HINDI)
लघु स्तोत्रम्
सौराष्ट्रे सोमनाधंच श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालं ॐकारेत्वमामलेश्वरम् ॥
पर्ल्यां वैद्यनाधंच ढाकिन्यां भीम शंकरम् ।
सेतुबंधेतु रामेशं नागेशं दारुकावने ॥
वारणाश्यांतु विश्वेशं त्रयंबकं गौतमीतटे ।
हिमालयेतु केदारं घृष्णेशंतु विशालके ॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ।
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥
संपूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥
श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगेऽपि सदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥
अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ 3 ॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतं ॐकारमीशं शिवमेकमीडे ॥ 4 ॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ 6 ॥
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥
याम्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥
सानंदमानंदवने वसंतं आनंदकंदं हतपापबृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥
सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ 10 ॥
महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥
DWADASH JYOTIRLINGA STOTRAM (ENGLISH)
Small Stotram
Saurashtra Somnadhancha, Srisaile Mallikarjunam.
Ujjayinyan mahakalam, omkaram amleshwaram.
Paralyam Vaidyanadhancha, Dhakinyam Bhima Shankaram.
Setubandhetu Ramesham, Nagesham Darukavne
Varnashyatu Vishvesham, Trayambakam Gautamitate.
Himalayatu Kedaram, Grishmesham chaShivaalaye.
Etani Jyotirlingani sayamm in the pratah Pathenara.
Sapta janma kritam papam smarane vinsayati.
The entire stotram
saurashtradeshe vishde ऽtiramye jyotirmay chandrakalavatansam.
Bhaktapradaya kripavatirnam tam somnatham sharanam prapadye. 1
Srisailashringe vividhaprasange Seshadrisringeऽpi sada vasantam.
Tamarjunam Mallikpoorva Mein Namami Sansaramudra Setum. 2
Avantikaya vihitavataram muktipradaya cha sajjananam.
Akalmrityo: for the preservation of Vande MahakalaMahasuresham. 3
Kaverikanarmdayo: Sajjantaranay in the holy gathering.
Always mandhatripure vasantam karmisham shivamekmade 4
Northeaste prajvalikanidhane sada vasam tam girijasametam.
surasuraradhitpadam srivaidyanatham taham namami. 5
Ya dakinishakinikasamaje nishevyamanam pishitashanaisch.
Always bhimadipadprasidham tam shankaram bhaktahitam namami. 6
Shritamparnijal raashiyoge nibdhya setum vishikhairsankhyayah.
Sri Ramachandren dedictam tan rameshwarakhyayam niytam namami 7
Yamaye sadange nagaretirmaye vibhushitangam vividaischa bhogaiah.
Sdbktimuktipradmishmekan Srinagnathn Srnn Prpdye. 8
Sanandamanandavane vasantam anandakandam hatapapbrindam.
Varanasinathamnathanatham Sri Vishwanatham Sharanam Prapadye. 9
Sahyadrishirshe Vimale Vasantam Godavaritir Holy country.
Yaddarsanat Patakam Pashu Naasham Prayati Tan Tryambakamishmeede. 10
Mahadriparshve cha tate ramantam sampujyamanam satatam munindraih.
Surasurairyaksha Mahorgadhyayah Kedaramisham Shivamakameade. 11
Ilapure ramyavishalkesmin samullasantham cha jagadvarenyam.
Vande Mahodaratarsvabhavam Ghrishneshwarakhyam Sharanam Prapadye. 12
Jyotirmayadvadshalingkanam Shivatmanam Proktamidam Kremen.
Stotram Pathitva Manujoऽtibhaktya phalam tadalokya nijam bhajhech.
.............
Comments
Post a Comment